1.1.6 Paṭhamaaññatarabhikkhusutta
Sāvatthinidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—
“‘brahmacariyaṃ, brahmacariyan’ti, bhante, vuccati. Katamaṃ nu kho, bhante, brahmacariyaṃ, katamaṃ brahmacariyapariyosānan”ti?
“Ayameva kho, bhikkhu, ariyo aṭṭhaṅgiko maggo brahmacariyaṃ, seyyathidaṃ— sammādiṭṭhi…pe… sammāsamādhi. Yo kho, bhikkhu, rāgakkhayo dosakkhayo mohakkhayo— idaṃ brahmacariyapariyosānan”ti.
Chaṭṭhaṃ.
150