3.6.1 Anuloma

»  Yo cakkhundriyaṃ parijānittha so domanassindriyaṃ pajahissatīti? No.

«  Yo vā pana domanassindriyaṃ pajahissati so cakkhundriyaṃ parijānitthāti? No.

»  Yo cakkhundriyaṃ parijānittha so anaññātaññassāmītindriyaṃ bhāvessatīti? No.

«  Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so cakkhundriyaṃ parijānitthāti? No.

»  Yo cakkhundriyaṃ parijānittha so aññindriyaṃ bhāvessatīti? No.

«  Yo vā pana aññindriyaṃ bhāvessati so cakkhundriyaṃ parijānitthāti? No.

»  Yo cakkhundriyaṃ parijānittha so aññātāvindriyaṃ sacchikarissatīti? No.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so cakkhundriyaṃ parijānitthāti? No. (Cakkhundriyamūlakaṃ.)

»  Yo domanassindriyaṃ pajahittha so anaññātaññassāmītindriyaṃ bhāvessatīti? No.

«  Yo vā pana anaññātaññassāmītindriyaṃ bhāvessati so domanassindriyaṃ pajahitthāti? No.

»  Yo domanassindriyaṃ pajahittha so aññindriyaṃ bhāvessatīti?

Dve puggalā domanassindriyaṃ pajahittha, no ca aññindriyaṃ bhāvessanti. Anāgāmī domanassindriyañca pajahittha aññindriyañca bhāvessati.

«  Yo vā pana aññindriyaṃ bhāvessati so domanassindriyaṃ pajahitthāti?

Cha puggalā aññindriyaṃ bhāvessanti, no ca domanassindriyaṃ pajahittha. Anāgāmī aññindriyañca bhāvessati domanassindriyañca pajahittha.

»  Yo domanassindriyaṃ pajahittha so aññātāvindriyaṃ sacchikarissatīti?

Arahā domanassindriyaṃ pajahittha, no ca aññātāvindriyaṃ sacchikarissati. Dve puggalā domanassindriyañca pajahittha aññātāvindriyañca sacchikarissanti.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so domanassindriyaṃ pajahitthāti?

Cha puggalā aññātāvindriyaṃ sacchikarissanti, no ca domanassindriyaṃ pajahittha. Dve puggalā aññātāvindriyañca sacchikarissanti domanassindriyañca pajahittha. (Domanassindriyamūlakaṃ.)

»  Yo anaññātaññassāmītindriyaṃ bhāvittha so aññindriyaṃ bhāvessatīti?

Dve puggalā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññindriyaṃ bhāvessanti. Pañca puggalā anaññātaññassāmītindriyañca bhāvittha aññindriyañca bhāvessanti.

«  Yo vā pana aññindriyaṃ bhāvessati. So anaññātaññassāmītindriyaṃ bhāvitthāti?

Dve puggalā aññindriyaṃ bhāvessanti no ca anaññātaññassāmītindriyaṃ bhāvittha. Pañca puggalā aññindriyañca bhāvessanti anaññātaññassāmītindriyañca bhāvittha.

»  Yo anaññātaññassāmītindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikarissatīti?

Arahā anaññātaññassāmītindriyaṃ bhāvittha, no ca aññātāvindriyaṃ sacchikarissati. Cha puggalā anaññātaññassāmītindriyañca bhāvittha aññātāvindriyañca sacchikarissanti.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so anaññātaññassāmītindriyaṃ bhāvitthāti?

Dve puggalā aññātāvindriyaṃ sacchikarissanti, no ca anaññātaññassāmītindriyaṃ bhāvittha. Cha puggalā aññātāvindriyañca sacchikarissanti anaññātaññassāmītindriyañca bhāvittha. (Anaññātaññassāmītindriyamūlakaṃ.)

»  Yo aññindriyaṃ bhāvittha so aññātāvindriyaṃ sacchikarissatīti? No.

«  Yo vā pana aññātāvindriyaṃ sacchikarissati so aññindriyaṃ bhāvitthāti? No. (Aññindriyamūlakaṃ.)

15
0

Comments