4.10 Kapparukkhiyattheraapadāna

“Siddhatthassa bhagavato,
thūpaseṭṭhassa sammukhā;
Vicittadusse lagetvā,
kapparukkhaṃ ṭhapesahaṃ.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sobhayanto mama dvāraṃ,
kapparukkho patiṭṭhati.

Ahañca parisā ceva,
ye keci mama vassitā;
Tamhā dussaṃ gahetvāna,
nivāsema mayaṃ sadā.

Catunnavutito kappe,
yaṃ rukkhaṃ ṭhapayiṃ ahaṃ;
Duggatiṃ nābhijānāmi,
kapparukkhassidaṃ phalaṃ.

Ito ca sattame kappe,
suceḷā aṭṭha khattiyā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā kapparukkhiyo thero imā gāthāyo abhāsitthāti.


Kapparukkhiyattherassāpadānaṃ dasamaṃ.


Kuṇḍadhānavaggo catuttho.


Tassuddānaṃ

Kuṇḍasāgatakaccānā,
udāyī mogharājako;
Adhimutto lasuṇado,
āyāgī dhammacakkiko;
Kapparukkhī ca dasamo,
gāthā dvayadasasataṃ.

16
0

Comments