4.15 Attadaṇḍasutta

“Attadaṇḍā bhayaṃ jātaṃ,
janaṃ passatha medhagaṃ;
Saṃvegaṃ kittayissāmi,
_yathā saṃvijitaṃ mayā. _

Phandamānaṃ pajaṃ disvā,
macche appodake yathā;
Aññamaññehi byāruddhe,
_disvā maṃ bhayamāvisi. _

Samantamasāro loko,
disā sabbā sameritā;
Icchaṃ bhavanamattano,
_nāddasāsiṃ anositaṃ. _

Osāne tveva byāruddhe,
Disvā me aratī ahu;
Athettha sallamaddakkhiṃ,
_Duddasaṃ hadayanissitaṃ. _

Yena sallena otiṇṇo,
disā sabbā vidhāvati;
Tameva sallamabbuyha,
_na dhāvati na sīdati. _

Tattha sikkhānugīyanti,
yāni loke gadhitāni;
Na tesu pasuto siyā,
nibbijjha sabbaso kāme;
_Sikkhe nibbānamattano. _

Sacco siyā appagabbho,
amāyo rittapesuṇo;
Akkodhano lobhapāpaṃ,
_vevicchaṃ vitare muni. _

Niddaṃ tandiṃ sahe thīnaṃ,
pamādena na saṃvase;
Atimāne na tiṭṭheyya,
_nibbānamanaso naro. _

Mosavajje na nīyetha,
rūpe snehaṃ na kubbaye;
Mānañca parijāneyya,
_sāhasā virato care. _

Purāṇaṃ nābhinandeyya,
Nave khantiṃ na kubbaye;
Hiyyamāne na soceyya,
_Ākāsaṃ na sito siyā. _

Gedhaṃ brūmi mahoghoti,
Ājavaṃ brūmi jappanaṃ;
Ārammaṇaṃ pakappanaṃ,
_Kāmapaṅko duraccayo. _

Saccā avokkamma muni,
Thale tiṭṭhati brāhmaṇo;
Sabbaṃ so paṭinissajja,
_Sa ve santoti vuccati. _

Sa ve vidvā sa vedagū,
Ñatvā dhammaṃ anissito;
Sammā so loke iriyāno,
_Na pihetīdha kassaci. _

Yodha kāme accatari,
Saṅgaṃ loke duraccayaṃ;
Na so socati nājjheti,
_Chinnasoto abandhano. _

Yaṃ pubbe taṃ visosehi,
Pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi,
_Upasanto carissasi. _

Sabbaso nāmarūpasmiṃ,
Yassa natthi mamāyitaṃ;
Asatā ca na socati,
_Sa ve loke na jīyati. _

Yassa natthi idaṃ meti,
Paresaṃ vāpi kiñcanaṃ;
Mamattaṃ so asaṃvindaṃ,
_Natthi meti na socati. _

Aniṭṭhurī ananugiddho,
Anejo sabbadhī samo;
Tamānisaṃsaṃ pabrūmi,
_Pucchito avikampinaṃ. _

Anejassa vijānato,
Natthi kāci nisaṅkhati;
Virato so viyārabbhā,
_Khemaṃ passati sabbadhi. _

Na samesu na omesu,
Na ussesu vadate muni;
Santo so vītamaccharo,
_Nādeti na nirassatī”ti. _


Attadaṇḍasuttaṃ pannarasamaṃ.

16
0

Comments