4.1.1 Cūḷakāliṅgajātaka

“Vivarathimāsaṃ dvāraṃ,
Nagaraṃ pavisantu aruṇarājassa;
Sīhena susiṭṭhena,
Surakkhitaṃ nandisenena”.

“Jayo kaliṅgānamasayhasāhinaṃ,
Parājayo anayo assakānaṃ;
Icceva te bhāsitaṃ brahmacāri,
Na ujjubhūtā vitathaṃ bhaṇanti”.

“Devā musāvādamupātivattā,
Saccaṃ dhanaṃ paramaṃ tesu sakka;
Taṃ te musā bhāsitaṃ devarāja,
Kiṃ vā paṭicca maghavā mahinda”.

“Nanu te sutaṃ brāhmaṇa bhaññamāne,
Devā na issanti purisaparakkamassa;
Damo samādhi manaso abhejjo,
Abyaggatā nikkamanañca kāle;
Daḷhañca viriyaṃ purisaparakkamo ca,
Teneva āsi vijayo assakānan”ti.


Cūḷakāliṅgajātakaṃ paṭhamaṃ.

16
0

Comments