11.6 Udakapūjakattheraapadāna

“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Gacchantaṃ anilañjase;
Ghatāsanaṃva jalitaṃ,
Ādittaṃva hutāsanaṃ.

Pāṇinā udakaṃ gayha,
ākāse ukkhipiṃ ahaṃ;
Sampaṭicchi mahāvīro,
buddho kāruṇiko isi.

Antalikkhe ṭhito satthā,
padumuttaranāmako;
Mama saṅkappamaññāya,
imaṃ gāthaṃ abhāsatha.

‘Iminā dakadānena,
pītiuppādanena ca;
Kappasatasahassampi,
duggatiṃ nupapajjati’.

Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.

Sahassarājanāmena,
tayo te cakkavattino;
Pañcasaṭṭhikappasate,
cāturantā janādhipā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti.


Udakapūjakattherassāpadānaṃ chaṭṭhaṃ.

17
0

Comments