20.2 Tiṇasanthārakattheraapadāna

“Yaṃ dāyavāsiko isi,
tiṇaṃ lāyati satthuno;
Sabbe padakkhiṇāvaṭṭā,
pathabyā nipatiṃsu te.

Tamahaṃ tiṇamādāya,
santhariṃ dharaṇuttame;
Tīṇeva tālapattāni,
āharitvānahaṃ tadā.

Tiṇena chadanaṃ katvā,
siddhatthassa adāsahaṃ;
Sattāhaṃ dhārayuṃ tassa,
devamānusasatthuno.

Catunnavutito kappe,
yaṃ tiṇaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
tiṇadānassidaṃ phalaṃ.

Pañcasaṭṭhimhito kappe,
cattārosuṃ mahaddhanā;
Sattaratanasampannā,
cakkavattī mahabbalā.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā tiṇasanthārako thero imā gāthāyo abhāsitthāti.


Tiṇasanthārakattherassāpadānaṃ dutiyaṃ.

17
0

Comments