2.5.2

“Rāgassa, bhikkhave, abhiññāya nava dhammā bhāvetabbā. Katame nava? Paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ, nevasaññānāsaññāyatanaṃ, saññāvedayitanirodho—  rāgassa, bhikkhave, abhiññāya ime nava dhammā bhāvetabbā”ti.

14
0

Comments