2.1.3 Campeyyanāgacariya

“Punāparaṃ yadā homi,
campeyyako mahiddhiko;
Tadāpi dhammiko āsiṃ,
sīlabbatasamappito.

Tadāpi maṃ dhammacāriṃ,
upavutthaṃ uposathaṃ;
Ahituṇḍiko gahetvāna,
rājadvāramhi kīḷati.

Yaṃ yaṃ so vaṇṇaṃ cintayi,
nīlaṃva pītalohitaṃ;
Tassa cittānuvattanto,
homi cintitasannibho.

Thalaṃ kareyyamudakaṃ,
udakampi thalaṃ kare;
Yadihaṃ tassa pakuppeyyaṃ,
khaṇena chārikaṃ kare.

Yadi cittavasī hessaṃ,
parihāyissāmi sīlato;
Sīlena parihīnassa,
uttamattho na sijjhati.

Kāmaṃ bhijjatuyaṃ kāyo,
idheva vikirīyatu;
Neva sīlaṃ pabhindeyyaṃ,
vikirante bhusaṃ viyā”ti.


Campeyyanāgacariyaṃ tatiyaṃ.

16
0

Comments