22.1.10.11 Mahārājapabba

“Kassetaṃ mukhamābhāti,
hemaṃvuttattamagginā;
Nikkhaṃva jātarūpassa,
ukkāmukhapahaṃsitaṃ.

Ubho sadisapaccaṅgā,
ubho sadisalakkhaṇā;
Jālissa sadiso eko,
ekā kaṇhājinā yathā.

Sīhā bilāva nikkhantā,
ubho sampatirūpakā;
Jātarūpamayāyeva,
ime dissanti dārakā.

Kuto nu bhavaṃ bhāradvāja,
Ime ānesi dārake;
Ajja raṭṭhaṃ anuppatto,
Kuhiṃ gacchasi brāhmaṇa”.

“Mayhaṃ te dārakā deva,
dinnā vittena sañjaya;
Ajja pannarasā ratti,
yato laddhā me dārakā”.

“Kena vā vācapeyyena,
sammāñāyena saddahe;
Ko tetaṃ dānamadadā,
puttake dānamuttamaṃ”.

“Yo yācataṃ patiṭṭhāsi,
bhūtānaṃ dharaṇīriva;
So me vessantaro rājā,
puttedāsi vane vasaṃ.

Yo yācataṃ gatī āsi,
savantīnaṃva sāgaro;
So me vessantaro rājā,
puttedāsi vane vasaṃ”.

“Dukkaṭaṃ vata bho raññā,
saddhena gharamesinā;
Kathaṃ nu puttake dajjā,
araññe avaruddhako.

Imaṃ bhonto nisāmetha,
yāvantettha samāgatā;
Kathaṃ vessantaro rājā,
puttedāsi vane vasaṃ.

Dāsiṃ dāsaṃ ca so dajjā,
assaṃ cassatarīrathaṃ;
Hatthiñca kuñjaraṃ dajja,
kathaṃ so dajja dārake”.

“Yassa nassa ghare dāso,
asso cassatarīratho;
Hatthī ca kuñjaro nāgo,
kiṃ so dajjā pitāmaha”.

“Dānamassa pasaṃsāma,
na ca nindāma puttakā;
Kathaṃ nu hadayaṃ āsi,
tumhe datvā vanibbake”.

“Dukkhassa hadayaṃ āsi,
atho uṇhampi passasi;
Rohinīheva tambakkhī,
pitā assūni vattayi”.

Yaṃ taṃ kaṇhājināvoca,
“ayaṃ maṃ tāta brāhmaṇo;
Laṭṭhiyā paṭikoṭeti,
ghare jātaṃva dāsiyaṃ.

Na cāyaṃ brāhmaṇo tāta,
dhammikā honti brāhmaṇā;
Yakkho brāhmaṇavaṇṇena,
khādituṃ tāta neti no;
Nīyamāne pisācena,
kiṃ nu tāta udikkhasi”.

“Rājaputtī ca vo mātā,
rājaputto ca vo pitā;
Pubbe me aṅkamāruyha,
kiṃ nu tiṭṭhatha ārakā”.

“Rājaputtī ca no mātā,
rājaputto ca no pitā;
Dāsā mayaṃ brāhmaṇassa,
tasmā tiṭṭhāma ārakā”.

“Mā sammevaṃ avacuttha,
ḍayhate hadayaṃ mama;
Citakāyaṃva me kāyo,
āsane na sukhaṃ labhe.

Mā sammevaṃ avacuttha,
bhiyyo sokaṃ janetha maṃ;
Nikkiṇissāmi dabbena,
na vo dāsā bhavissatha.

Kimagghiyañhi vo tāta,
brāhmaṇassa pitā adā;
Yathābhūtaṃ me akkhātha,
paṭipādentu brāhmaṇaṃ”.

“Sahassagghañhi maṃ tāta,
brāhmaṇassa pitā adā;
Atha kaṇhājinaṃ kaññaṃ,
hatthinā ca satena ca”.

“Uṭṭhehi katte taramāno,
brāhmaṇassa avākara;
Dāsisataṃ dāsasataṃ,
gavaṃ hatthusabhaṃ sataṃ;
Jātarūpasahassañca,
puttānaṃ dehi nikkayaṃ”.

Tato kattā taramāno,
brāhmaṇassa avākari;
Dāsisataṃ dāsasataṃ,
gavaṃ hatthusabhaṃ sataṃ;
Jātarūpasahassañca,
puttānaṃdāsi nikkayaṃ.

Nikkiṇitvā nahāpetvā,
bhojayitvāna dārake;
Samalaṅkaritvā bhaṇḍena,
ucchaṅge upavesayuṃ.

Sīsaṃ nhāte sucivatthe,
sabbābharaṇabhūsite;
Rājā aṅke karitvāna,
ayyako paripucchatha.

Kuṇḍale ghusite māle,
sabbābharaṇabhūsite;
Rājā aṅke karitvāna,
idaṃ vacanamabravi.

“Kacci ubho arogā te,
jāli mātāpitā tava;
Kacci uñchena yāpenti,
kacci mūlaphalā bahū.

Kacci ḍaṃsā makasā ca,
appameva sarīsapā;
Vane vāḷamigākiṇṇe,
kacci hiṃsā na vijjati”.

“Atho ubho arogā me,
deva mātāpitā mama;
Atho uñchena yāpenti,
atho mūlaphalā bahū.

Atho ḍaṃsā makasā ca,
appameva sarīsapā;
Vane vāḷamigākiṇṇe,
hiṃsā nesaṃ na vijjati.

Khaṇantālukalambāni,
bilāni takkalāni ca;
Kolaṃ bhallātakaṃ bellaṃ,
sā no āhatva posati.

Yañceva sā āharati,
vanamūlaphalahāriyā;
Taṃ no sabbe samāgantvā,
rattiṃ bhuñjāma no divā.

Ammāva no kisā paṇḍu,
āharantī dumapphalaṃ;
Vātātapena sukhumālī,
padumaṃ hatthagatāmiva.

Ammāya patanū kesā,
vicarantyā brahāvane;
Vane vāḷamigākiṇṇe,
khaggadīpinisevite.

Kesesu jaṭaṃ bandhitvā,
kacche jallamadhārayi;
Cammavāsī chamā seti,
jātavedaṃ namassati.

Puttā piyā manussānaṃ,
lokasmiṃ udapajjisuṃ;
Na hi nūnamhākaṃ ayyassa,
putte sneho ajāyatha”.

“Dukkaṭañca hi no putta,
bhūnahaccaṃ kataṃ mayā;
Yohaṃ sivīnaṃ vacanā,
pabbājesimadūsakaṃ.

Yaṃ me kiñci idha atthi,
dhanaṃ dhaññañca vijjati;
Etu vessantaro rājā,
siviraṭṭhe pasāsatu”.

“Na deva mayhaṃ vacanā,
ehiti sivisuttamo;
Sayameva devo gantvā,
siñca bhogehi atrajaṃ”.

Tato senāpatiṃ rājā,
sañjayo ajjhabhāsatha;
“Hatthī assā rathā pattī,
senā sannāhayantu naṃ;
Negamā ca maṃ anventu,
brāhmaṇā ca purohitā.

Tato saṭṭhisahassāni,
yodhino cārudassanā;
Khippamāyantu sannaddhā,
nānāvaṇṇehilaṅkatā.

Nīlavatthadharā neke,
pītāneke nivāsitā;
Aññe lohitauṇhīsā,
suddhāneke nivāsitā;
Khippamāyantu sannaddhā,
nānāvaṇṇehilaṅkatā.

Himavā yathā gandhadharo,
pabbato gandhamādano;
Nānārukkhehi sañchanno,
mahābhūtagaṇālayo.

Osadhehi ca dibbehi,
disā bhāti pavāti ca;
Khippamāyantu sannaddhā,
disā bhantu pavantu ca.

Tato nāgasahassāni,
yojayantu catuddasa;
Suvaṇṇakacchā mātaṅgā,
hemakappanavāsasā.

Ārūḷhā gāmaṇīyehi,
tomaraṅkusapāṇibhi;
Khippamāyantu sannaddhā,
hatthikkhandhehi dassitā.

Tato assasahassāni,
yojayantu catuddasa;
Ājānīyāva jātiyā,
sindhavā sīghavāhanā.

Ārūḷhā gāmaṇīyehi,
illiyācāpadhāribhi;
Khippamāyantu sannaddhā,
assapiṭṭhehilaṅkatā.

Tato rathasahassāni,
yojayantu catuddasa;
Ayosukatanemiyo,
suvaṇṇacitapakkhare.

Āropentu dhaje tattha,
cammāni kavacāni ca;
Vippālentu ca cāpāni,
daḷhadhammā pahārino;
Khippamāyantu sannaddhā,
rathesu rathajīvino.

Lājā olopiyā pupphā,
mālāgandhavilepanā;
Agghiyāni ca tiṭṭhantu,
yena maggena ehiti.

Gāme gāme sataṃ kumbhā,
merayassa surāya ca;
Maggamhi patitiṭṭhantu,
yena maggena ehiti.

Maṃsā pūvā saṅkuliyo,
kummāsā macchasaṃyutā;
Maggamhi patitiṭṭhantu,
yena maggena ehiti.

Sappi telaṃ dadhi khīraṃ,
kaṅgubījā bahū surā;
Maggamhi patitiṭṭhantu,
yena maggena ehiti.

Āḷārikā ca sūdā ca,
naṭanaṭṭakagāyino;
Pāṇissarā kumbhathūṇiyo,
mandakā sokajjhāyikā.

Āhaññantu sabbavīṇā,
bheriyo dindimāni ca;
Kharamukhāni dhamentu,
nadantu ekapokkharā.

Mudiṅgā paṇavā saṅkhā,
godhā parivadentikā;
Dindimāni ca haññantu,
kutumpa dindimāni ca”.

Sā senā mahatī āsi,
uyyuttā sivivāhinī;
Jālinā magganāyena,
vaṅkaṃ pāyāsi pabbataṃ.

Koñcaṃ nadati mātaṅgo,
kuñjaro saṭṭhihāyano;
Kacchāya baddhamānāya,
koñcaṃ nadati vāraṇo.

Ājānīyā hasiyanti,
nemighoso ajāyatha;
Abbhaṃ rajo acchādesi,
uyyuttā sivivāhinī.

Sā senā mahatī āsi,
uyyuttā hārahārinī;
Jālinā magganāyena,
vaṅkaṃ pāyāsi pabbataṃ.

Te pāviṃsu brahāraññaṃ,
bahusākhaṃ mahodakaṃ;
Puppharukkhehi sañchannaṃ,
phalarukkhehi cūbhayaṃ.

Tattha bindussarā vaggū,
nānāvaṇṇā bahū dijā;
Kūjantamupakūjanti,
utusampupphite dume.

Te gantvā dīghamaddhānaṃ,
ahorattānamaccaye;
Padesaṃ taṃ upāgacchuṃ,
yattha vessantaro ahu.


Mahārājapabbaṃ nāma.

15
0

Comments