4.7.4 Āsavakkhayasutta
“Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattanti. Katamāni pañca? Saddhindriyaṃ…pe… paññindriyaṃ— imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattantīti.
Pañcimāni, bhikkhave, indriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattanti, anusayasamugghātāya saṃvattanti, addhānapariññāya saṃvattanti, āsavānaṃ khayāya saṃvattanti. Katamāni pañca? Saddhindriyaṃ…pe… paññindriyaṃ— imāni kho, bhikkhave, pañcindriyāni bhāvitāni bahulīkatāni saṃyojanappahānāya saṃvattanti, anusayasamugghātāya saṃvattanti, addhānapariññāya saṃvattanti, āsavānaṃ khayāya saṃvattantī”ti.
Catutthaṃ.
150