14.2.1 Tika
Kusalāyeva.
Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.
Vipākadhammadhammā.
Anupādinnupādāniyā.
Asaṃkiliṭṭhasaṃkilesikā.
Savitakkasavicārā.
Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.
Neva dassanena na bhāvanāya pahātabbā.
Neva dassanena na bhāvanāya pahātabbahetukā.
Ācayagāmino.
Nevasekkhanāsekkhā.
Parittā.
Parittārammaṇā.
Majjhimā.
Aniyatā.
Na vattabbā maggārammaṇātipi, maggahetukātipi, maggādhipatinotipi.
Siyā uppannā, siyā anuppannā, na vattabbā uppādinoti.
Siyā atītā, siyā anāgatā, siyā paccuppannā.
Paccuppannārammaṇā.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Bahiddhārammaṇā.
Anidassanaappaṭighā.
150