1.3.4.6 Dutiyanatumhākasutta
“Yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpā, bhikkhave, na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭha…pe… evameva kho, bhikkhave, rūpā na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissantī”ti… .
Chaṭṭhaṃ.
140