1.3.4.6 Dutiyanatumhākasutta

“Yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpā, bhikkhave, na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Saddā…  gandhā…  rasā…  phoṭṭhabbā…  dhammā na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissanti. Seyyathāpi, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭha…pe…  evameva kho, bhikkhave, rūpā na tumhākaṃ; te pajahatha. Te vo pahīnā hitāya sukhāya bhavissantī”ti… .


Chaṭṭhaṃ.

14
0

Comments