18.3.2 Rūpadhātu

Pañcannaṃ khandhānaṃ kati rūpadhātupariyāpannā, kati na rūpadhātupariyāpannā…pe…  sattannaṃ cittānaṃ kati rūpadhātupariyāpannā, kati na rūpadhātupariyāpannā?

Rūpakkhandho na rūpadhātupariyāpanno; cattāro khandhā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Dasāyatanā na rūpadhātupariyāpannā; dve āyatanā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Soḷasa dhātuyo na rūpadhātupariyāpannā; dve dhātuyo siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Tīṇi saccāni na rūpadhātupariyāpannā; dukkhasaccaṃ siyā rūpadhātupariyāpannaṃ, siyā na rūpadhātupariyāpannaṃ.

Terasindriyā na rūpadhātupariyāpannā; navindriyā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Tayo akusalahetū na rūpadhātupariyāpannā; cha hetū siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Kabaḷīkāro āhāro na rūpadhātupariyāpanno; tayo āhārā siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

Cha phassā na rūpadhātupariyāpannā; manoviññāṇadhātusamphasso siyā rūpadhātupariyāpanno, siyā na rūpadhātupariyāpanno.

Cha vedanā…pe…  cha saññā…pe…  cha cetanā…pe…  cha cittā na rūpadhātupariyāpannā; manoviññāṇadhātu siyā rūpadhātupariyāpannā, siyā na rūpadhātupariyāpannā.

16
0

Comments