23.6 Aṅkolapupphiyattheraapadāna

“Nārado iti me nāmaṃ,
kassapo iti maṃ vidū;
Addasaṃ samaṇānaggaṃ,
vipassiṃ devasakkataṃ.

Anubyañjanadharaṃ buddhaṃ,
āhutīnaṃ paṭiggahaṃ;
Aṅkolapupphaṃ paggayha,
buddhassa abhiropayiṃ.

Ekanavutito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.

Catusattatito kappe,
romaso nāma khattiyo;
Āmukkamālābharaṇo,
sayoggabalavāhano.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā aṅkolapupphiyo thero imā gāthāyo abhāsitthāti.


Aṅkolapupphiyattherassāpadānaṃ chaṭṭhaṃ.

17
0

Comments