4.3 Duṭṭhaṭṭhakasutta

Vadanti ve duṭṭhamanāpi eke,
Athopi ve saccamanā vadanti;
Vādañca jātaṃ muni no upeti,
_Tasmā munī natthi khilo kuhiñci. _

Sakañhi diṭṭhiṃ kathamaccayeyya,
Chandānunīto ruciyā niviṭṭho;
Sayaṃ samattāni pakubbamāno,
_Yathā hi jāneyya tathā vadeyya. _

Yo attano sīlavatāni jantu,
Anānupuṭṭhova paresa pāva;
Anariyadhammaṃ kusalā tamāhu,
_Yo ātumānaṃ sayameva pāva. _

Santo ca bhikkhu abhinibbutatto,
Itihanti sīlesu akatthamāno;
Tamariyadhammaṃ kusalā vadanti,
_Yassussadā natthi kuhiñci loke. _

Pakappitā saṅkhatā yassa dhammā,
Purakkhatā santi avīvadātā;
Yadattani passati ānisaṃsaṃ,
_Taṃ nissito kuppapaṭiccasantiṃ. _

Diṭṭhīnivesā na hi svātivattā,
Dhammesu niccheyya samuggahītaṃ;
Tasmā naro tesu nivesanesu,
_Nirassatī ādiyatī ca dhammaṃ. _

Dhonassa hi natthi kuhiñci loke,
Pakappitā diṭṭhi bhavābhavesu;
Māyañca mānañca pahāya dhono,
_Sa kena gaccheyya anūpayo so. _

Upayo hi dhammesu upeti vādaṃ,
Anūpayaṃ kena kathaṃ vadeyya;
Attā nirattā na hi tassa atthi,
_Adhosi so diṭṭhimidheva sabbanti. _


Duṭṭhaṭṭhakasuttaṃ tatiyaṃ.

18
0

Comments