1.3.4.1 Kukkuḷasutta

Sāvatthinidānaṃ. “Rūpaṃ, bhikkhave, kukkuḷaṃ, vedanā kukkuḷā, saññā kukkuḷā, saṅkhārā kukkuḷā, viññāṇaṃ kukkuḷaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.


Paṭhamaṃ.

12
0

Comments