3.1 Hārasaṅkhepa

Assādādīnavatā,
Nissaraṇampi ca phalaṃ upāyo ca;
Āṇattī ca bhagavato,
Yogīnaṃ desanāhāro.

Yaṃ pucchitañca vissajjitañca,
Suttassa yā ca anugīti;
Suttassa yo pavicayo,
Hāro vicayoti niddiṭṭho.

Sabbesaṃ hārānaṃ,
Yā bhūmī yo ca gocaro tesaṃ;
Yuttāyuttaparikkhā,
Hāro yuttīti niddiṭṭho.

Dhammaṃ deseti jino,
Tassa ca dhammassa yaṃ padaṭṭhānaṃ;
Iti yāva sabbadhammā,
Eso hāro padaṭṭhāno.

Vuttamhi ekadhamme,
Ye dhammā ekalakkhaṇā keci;
Vuttā bhavanti sabbe,
So hāro lakkhaṇo nāma.

Neruttamadhippāyo,
Byañjanamatha desanānidānañca;
Pubbāparānusandhī,
Eso hāro catubyūho.

Ekamhi padaṭṭhāne,
Pariyesati sesakaṃ padaṭṭhānaṃ;
Āvaṭṭati paṭipakkhe,
Āvaṭṭo nāma so hāro.

Dhammañca padaṭṭhānaṃ,
Bhūmiñca vibhajjate ayaṃ hāro;
Sādhāraṇe asādhā-
Raṇe ca neyyo vibhattīti.

Kusalākusale dhamme,
Niddiṭṭhe bhāvite pahīne ca;
Parivattati paṭipakkhe,
Hāro parivattano nāma.

Vevacanāni bahūni tu,
Sutte vuttāni ekadhammassa;
Yo jānāti suttavidū,
Vevacano nāma so hāro.

Ekaṃ bhagavā dhammaṃ,
Paññattīhi vividhāhi deseti;
So ākāro ñeyyo,
Paññattī nāma hāroti.

Yo ca paṭiccuppādo,
Indriyakhandhā ca dhātu āyatanā;
Etehi otarati yo,
Otaraṇo nāma so hāro.

Vissajjitamhi pañhe,
Gāthāyaṃ pucchitā yamārabbha;
Suddhāsuddhaparikkhā,
Hāro so sodhano nāma.

Ekattatāya dhammā,
Yepi ca vemattatāya niddiṭṭhā;
Te na vikappayitabbā,
Eso hāro adhiṭṭhāno.

Ye dhammā yaṃ dhammaṃ,
Janayantippaccayā paramparato;
Hetumavakaḍḍhayitvā,
Eso hāro parikkhāro.

Ye dhammā yaṃmūlā,
Ye cekatthā pakāsitā muninā;
Te samaropayitabbā,
Esa samāropano hāro.

15
0

Comments