4.6 Adhimuttattheraapadāna

“Nibbute lokanāthamhi,
atthadassīnaruttame;
Upaṭṭhahiṃ bhikkhusaṃghaṃ,
vippasannena cetasā.

Nimantetvā bhikkhusaṃghaṃ,
Ujubhūtaṃ samāhitaṃ;
Ucchunā maṇḍapaṃ katvā,
Bhojesiṃ saṃghamuttamaṃ.

Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sabbe satte abhibhomi,
puññakammassidaṃ phalaṃ.

Aṭṭhārase kappasate,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
ucchudānassidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā adhimutto thero imā gāthāyo abhāsitthāti.


Adhimuttattherassāpadānaṃ chaṭṭhaṃ.

16
0

Comments