4.2.10 Succajajātaka

“Succajaṃ vata naccaji,
vācāya adadaṃ giriṃ;
Kiṃ hitassa cajantassa,
vācāya adada pabbataṃ”.

“Yañhi kayirā tañhi vade,
yaṃ na kayirā na taṃ vade;
Akarontaṃ bhāsamānaṃ,
parijānanti paṇḍitā”.

“Rājaputta namo tyatthu,
sacce dhamme ṭhito casi;
Yassa te byasanaṃ patto,
saccasmiṃ ramate mano”.

“Yā daliddī daliddassa,
aḍḍhā aḍḍhassa kittima;
Sā hissa paramā bhariyā,
sahiraññassa itthiyo”ti.


Succajajātakaṃ dasamaṃ.

Pucimandavaggo dutiyo.


Tassuddānaṃ

Atha cora sakassapa khantīvaro,
Dujjīvitatā ca varā pharusā;
Atha sasa matañca vasanta sukhaṃ,
Succajaṃvatanaccajinā ca dasāti.

15
0

Comments