55.10 Cūḷasugandhattheraapadāna

“Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.

Anubyañjanasampanno,
bāttiṃsavaralakkhaṇo;
Byāmappabhāparivuto,
raṃsijālasamotthaṭo.

Assāsetā yathā cando,
sūriyova pabhaṅkaro;
Nibbāpetā yathā megho,
sāgarova guṇākaro.

Dharaṇīriva sīlena,
himavāva samādhinā;
Ākāso viya paññāya,
asaṅgo anilo yathā.

Tadāhaṃ bārāṇasiyaṃ,
upapanno mahākule;
Pahūtadhanadhaññasmiṃ,
nānāratanasañcaye.

Mahatā parivārena,
nisinnaṃ lokanāyakaṃ;
Upecca dhammamassosiṃ,
amataṃva manoharaṃ.

Dvattiṃsalakkhaṇadharo,
sanakkhattova candimā;
Anubyañjanasampanno,
sālarājāva phullito.

Raṃsijālaparikkhitto,
dittova kanakācalo;
Byāmappabhāparivuto,
sataraṃsī divākaro.

Soṇṇānano jinavaro,
samaṇīva siluccayo;
Karuṇā puṇṇahadayo,
guṇena viya sāgaro.

Lokavissutakitti ca,
sinerūva naguttamo;
Yasasā vitthato vīro,
ākāsasadiso muni.

Asaṅgacitto sabbattha,
anilo viya nāyako;
Patiṭṭhā sabbabhūtānaṃ,
mahīva munisattamo.

Anupalitto lokena,
toyena padumaṃ yathā;
Kuvādagacchadahano,
aggikhandhova sobhasi.

Agadho viya sabbattha,
kilesavisanāsako;
Gandhamādanaselova,
guṇagandhavibhūsito.

Guṇānaṃ ākaro vīro,
ratanānaṃva sāgaro;
Sindhūva vanarājīnaṃ,
kilesamalahārako.

Vijayīva mahāyodho,
mārasenāvamaddano;
Cakkavattīva so rājā,
bojjhaṅgaratanissaro.

Mahābhisakkasaṅkāso,
dosabyādhitikicchako;
Sallakatto yathā vejjo,
diṭṭhigaṇḍaviphālako.

So tadā lokapajjoto,
sanarāmarasakkato;
Parisāsu narādicco,
dhammaṃ desayate jino.

‘Dānaṃ datvā mahābhogo,
sīlena sugatūpago;
Bhāvanāya ca nibbāti’,
iccevamanusāsatha.

Desanaṃ taṃ mahassādaṃ,
ādimajjhantasobhanaṃ;
Suṇanti parisā sabbā,
amataṃva mahārasaṃ.

Sutvā sumadhuraṃ dhammaṃ,
pasanno jinasāsane;
Sugataṃ saraṇaṃ gantvā,
yāvajīvaṃ namassahaṃ.

Munino gandhakuṭiyā,
opuñjesiṃ tadā mahiṃ;
Catujjātena gandhena,
māse aṭṭha dinesvahaṃ.

Paṇidhāya sugandhattaṃ,
sarīravissagandhino;
Tadā jino viyākāsi,
sugandhatanulābhitaṃ.

‘Yo yaṃ gandhakuṭibhūmiṃ,
gandhenopuñjate sakiṃ;
Tena kammavipākena,
upapanno tahiṃ tahiṃ.

Sugandhadeho sabbattha,
bhavissati ayaṃ naro;
Guṇagandhayutto hutvā,
nibbāyissatināsavo’.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Pacchime ca bhave dāni,
jāto vippakule ahaṃ;
Gabbhaṃ me vasato mātā,
dehenāsi sugandhitā.

Yadā ca mātukucchimhā,
nikkhamāmi tadā purī;
Sāvatthisabbagandhehi,
vāsitā viya vāyatha.

Pupphavassañca surabhi,
dibbagandhaṃ manoramaṃ;
Dhūpāni ca mahagghāni,
upavāyiṃsu tāvade.

Devā ca sabbagandhehi,
dhūpapupphehi taṃ gharaṃ;
Vāsayiṃsu sugandhena,
yasmiṃ jāto ahaṃ ghare.

Yadā ca taruṇo bhaddo,
paṭhame yobbane ṭhito;
Tadā selaṃ saparisaṃ,
vinetvā narasārathi.

Tehi sabbehi parivuto,
sāvatthipuramāgato;
Tadā buddhānubhāvaṃ taṃ,
disvā pabbajito ahaṃ.

Sīlaṃ samādhipaññañca,
vimuttiñca anuttaraṃ;
Bhāvetvā caturo dhamme,
pāpuṇiṃ āsavakkhayaṃ.

Yadā pabbajito cāhaṃ,
yadā ca arahā ahuṃ;
Nibbāyissaṃ yadā cāhaṃ,
gandhavasso tadā ahu.

Sarīragandho ca sadātiseti me,
Mahārahaṃ candanacampakuppalaṃ;
Tatheva gandhe itare ca sabbaso,
Pasayha vāyāmi tato tahiṃ tahiṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā cūḷasugandho thero imā gāthāyo abhāsitthāti.


Cūḷasugandhattherassāpadānaṃ dasamaṃ.


Bhaddiyavaggo pañcapaññāsamo.


Tassuddānaṃ

Bhaddiyo revato thero,
mahālābhī ca sīvali;
Vaṅgīso nandako ceva,
kāḷudāyī tathābhayo.

Lomaso vanavaccho ca,
sugandho ceva dasamo;
Tīṇi gāthāsatā tattha,
soḷasā ca taduttari.


Atha vagguddānaṃ

Kaṇikāravhayo vaggo,
phalado tiṇadāyako;
Kaccāno bhaddiyo vaggo,
gāthāyo gaṇitā cimā.

Navagāthāsatānīha,
caturāsītiyeva ca;
Sapaññāsaṃ pañcasataṃ,
apadānā pakāsitā.

Saha udānagāthāhi,
chasahassāni hontimā;
Dvesatāni ca gāthānaṃ,
aṭṭhārasa taduttari.

16
0

Comments