1.1.2 Saṅkhacariya

“Punāparaṃ yadā homi,
Brāhmaṇo saṅkhasavhayo;
Mahāsamuddaṃ taritukāmo,
Upagacchāmi paṭṭanaṃ.

Tatthaddasaṃ paṭipathe,
Sayambhuṃ aparājitaṃ;
Kantāraddhānaṃ paṭipannaṃ,
Tattāya kaṭhinabhūmiyā.

Tamahaṃ paṭipathe disvā,
imamatthaṃ vicintayiṃ;
‘Idaṃ khettaṃ anuppattaṃ,
puññakāmassa jantuno.

Yathā kassako puriso,
khettaṃ disvā mahāgamaṃ;
Tattha bījaṃ na ropeti,
na so dhaññena atthiko.

Evamevāhaṃ puññakāmo,
Disvā khettavaruttamaṃ;
Yadi tattha kāraṃ na karomi,
Nāhaṃ puññena atthiko.

Yathā amacco muddikāmo,
rañño antepure jane;
Na deti tesaṃ dhanadhaññaṃ,
muddito parihāyati.

Evamevāhaṃ puññakāmo,
Vipulaṃ disvāna dakkhiṇaṃ;
Yadi tassa dānaṃ na dadāmi,
Parihāyissāmi puññato’.

Evāhaṃ cintayitvāna,
orohitvā upāhanā;
Tassa pādāni vanditvā,
adāsiṃ chattupāhanaṃ.

Tenevāhaṃ sataguṇato,
Sukhumālo sukhedhito;
Api ca dānaṃ paripūrento,
Evaṃ tassa adāsahan”ti.


Saṅkhacariyaṃ dutiyaṃ.

15
0

Comments