1.7.5.7 Hatthaniddhunakasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthaniddhunakaṃ bhuñjanti…pe… .

**“Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (47:192)

Na hatthaniddhunakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca hatthaniddhunakaṃ bhuñjati, āpatti dukkaṭassa.

Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, kacavaraṃ chaḍḍento hatthaṃ niddhunāti, āpadāsu, ummattakassa, ādikammikassāti.


Sattamasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments