1.7.5.7 Hatthaniddhunakasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū hatthaniddhunakaṃ bhuñjanti…pe… .
**“Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (47:192)
Na hatthaniddhunakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca hatthaniddhunakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, kacavaraṃ chaḍḍento hatthaṃ niddhunāti, āpadāsu, ummattakassa, ādikammikassāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.
150