22.1.9.5 Lakkhaṇakaṇḍa

“Ehi dāni gamissāma,
dinno no issarena me;
Mamevatthaṃ paṭipajja,
esa dhammo sanantano”.

“Jānāmi māṇava tayāhamasmi,
Dinnohamasmi tava issarena;
Tīhañca taṃ vāsayemu agāre,
Yenaddhunā anusāsemu putte”.

“Taṃ me tathā hotu vasemu tīhaṃ,
Kurutaṃ bhavajja gharesu kiccaṃ;
Anusāsataṃ puttadāre bhavajja,
Yathā tayī pecca sukhī bhaveyya”.

“Sādhū”ti vatvāna pahūtakāmo,
Pakkāmi yakkho vidhurena saddhiṃ;
Taṃ kuñjarājaññahayānuciṇṇaṃ,
Pāvekkhi antepuramariyaseṭṭho.

Koñcaṃ mayūrañca piyañca ketaṃ,
Upāgami tattha surammarūpaṃ;
Pahūtabhakkhaṃ bahuannapānaṃ,
Masakkasāraṃ viya vāsavassa.

Tattha naccanti gāyanti,
avhāyanti varāvaraṃ;
Accharā viya devesu,
nāriyo samalaṅkatā.

Samaṅgikatvā pamadāhi yakkhaṃ,
Annena pānena ca dhammapālo;
Atthattha mevānuvicintayanto,
Pāvekkhi bhariyāya tadā sakāse.

Taṃ candanagandharasānulittaṃ,
Suvaṇṇajambonadanikkhasādisaṃ;
Bhariyaṃvacā “ehi suṇohi bhoti,
Puttāni āmantaya tambanette”.

Sutvāna vākyaṃ patino anujjā,
Suṇisaṃvaca tambanakhiṃ sunettaṃ;
“Āmantaya vammadharāni cete,
Puttāni indīvarapupphasāme”.

Te āgate muddhani dhammapālo,
Cumbitvā putte avikampamāno;
Āmantayitvāna avoca vākyaṃ,
“Dinnāhaṃ raññā idha māṇavassa.

Tassajjahaṃ attasukhī vidheyyo,
Ādāya yenicchati tena gacchati;
Ahañca vo sāsitumāgatosmi,
Kathaṃ ahaṃ aparittāya gacche.

Sace vo rājā kururaṭṭhavāsī,
Janasandho puccheyya pahūtakāmo;
Kimābhijānātha pure purāṇaṃ,
Kiṃ vo pitā anusāse puratthā.

Samāsanā hotha mayāva sabbe,
Konīdha rañño abbhatiko manusso;
Tamañjaliṃ kariya vadetha evaṃ,
Mā hevaṃ deva na hi esa dhammo;
Viyaggharājassa nihīnajacco,
Samāsano deva kathaṃ bhaveyya”.


Lakkhaṇakaṇḍaṃ nāma.

12
0

Comments