17.10 Pañcaṅguliyattheraapadāna

“Tisso nāmāsi bhagavā,
lokajeṭṭho narāsabho;
Pavisati gandhakuṭiṃ,
vihārakusalo muni.

Sugandhamālamādāya,
agamāsiṃ jinantikaṃ;
Apasaddo ca sambuddhe,
pañcaṅgulimadāsahaṃ.

Dvenavute ito kappe,
yaṃ gandhamabhiropayiṃ;
Duggatiṃ nābhijānāmi,
pañcaṅgulissidaṃ phalaṃ.

Dvesattatimhito kappe,
rājā āsiṃ sayampabho;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā pañcaṅguliyo thero imā gāthāyo abhāsitthāti.


Pañcaṅguliyattherassāpadānaṃ dasamaṃ.


Supāricariyavaggo sattarasamo.


Tassuddānaṃ

Supāricari kaṇaverī,
khajjako desapūjako;
Kaṇikāro sappidado,
yūthiko dussadāyako;
Māḷo ca pañcaṅguliko,
catupaññāsa gāthakāti.

16
0

Comments