22.3 Saccasaññakattheraapadāna

“Vessabhū tamhi samaye,
bhikkhusaṃghapurakkhato;
Deseti ariyasaccāni,
nibbāpento mahājanaṃ.

Paramakāruññapattomhi,
samitiṃ agamāsahaṃ;
Sohaṃ nisinnako santo,
dhammamassosi satthuno.

Tassāhaṃ dhammaṃ sutvāna,
devalokaṃ agacchahaṃ;
Tiṃsakappāni devesu,
avasiṃ tatthahaṃ pure.

Ekattiṃse ito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
saccasaññāyidaṃ phalaṃ.

Chabbīsamhi ito kappe,
eko āsiṃ janādhipo;
Ekaphusitanāmena,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā saccasaññako thero imā gāthāyo abhāsitthāti.


Saccasaññakattherassāpadānaṃ tatiyaṃ.

15
0

Comments