3.1 Kuṇḍalakesātherīapadāna

“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ito satasahassamhi,
kappe uppajji nāyako.

Tadāhaṃ haṃsavatiyaṃ,
jātā seṭṭhikule ahuṃ;
Nānāratanapajjote,
mahāsukhasamappitā.

Upetvā taṃ mahāvīraṃ,
assosiṃ dhammadesanaṃ;
Tato jātappasādāhaṃ,
upesiṃ saraṇaṃ jinaṃ.

Tadā mahākāruṇiko,
padumuttaranāmako;
Khippābhiññānamagganti,
ṭhapesi bhikkhuniṃ subhaṃ.

Taṃ sutvā muditā hutvā,
dānaṃ datvā mahesino;
Nipacca sirasā pāde,
taṃ ṭhānamabhipatthayiṃ.

Anumodi mahāvīro,
‘bhadde yaṃ tebhipatthitaṃ;
Samijjhissati taṃ sabbaṃ,
sukhinī hohi nibbutā.

Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.

Tassa dhammesu dāyādā,
orasā dhammanimmitā;
Bhaddākuṇḍalakesāti,
hessati satthu sāvikā’.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Tato cutā yāmamagaṃ,
tatohaṃ tusitaṃ gatā;
Tato ca nimmānaratiṃ,
vasavattipuraṃ tato.

Yattha yatthūpapajjāmi,
tassa kammassa vāhasā;
Tattha tattheva rājūnaṃ,
mahesittamakārayiṃ.

Tato cutā manussesu,
rājūnaṃ cakkavattinaṃ;
Maṇḍalīnañca rājūnaṃ,
mahesittamakārayiṃ.

Sampattiṃ anubhotvāna,
devesu mānusesu ca;
Sabbattha sukhitā hutvā,
nekakappesu saṃsariṃ.

Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.

Upaṭṭhāko mahesissa,
tadā āsi narissaro;
Kāsirājā kikī nāma,
bārāṇasipuruttame.

Tassa dhītā catutthāsiṃ,
bhikkhudāyīti vissutā;
Dhammaṃ sutvā jinaggassa,
pabbajjaṃ samarocayiṃ.

Anujāni na no tāto,
agāreva tadā mayaṃ;
Vīsavassasahassāni,
vicarimha atanditā.

Komāribrahmacariyaṃ,
rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā,
muditā satta dhītaro.

Samaṇī samaṇaguttā ca,
bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca,
sattamī saṃghadāyikā.

Khemā uppalavaṇṇā ca,
paṭācārā ahaṃ tadā;
Kisāgotamī dhammadinnā,
visākhā hoti sattamī.

Tehi kammehi sukatehi,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Pacchime ca bhave dāni,
giribbajapuruttame;
Jātā seṭṭhikule phīte,
yadāhaṃ yobbane ṭhitā.

Coraṃ vadhatthaṃ nīyantaṃ,
disvā rattā tahiṃ ahaṃ;
Pitā me taṃ sahassena,
mocayitvā vadhā tato.

Adāsi tassa maṃ tāto,
viditvāna manaṃ mama;
Tassāhamāsiṃ visaṭṭhā,
atīva dayitā hitā.

So me bhūsanalobhena,
balimajjhāsayo diso;
Corappapātaṃ netvāna,
pabbataṃ cetayī vadhaṃ.

Tadāhaṃ paṇamitvāna,
sattukaṃ sukatañjalī;
Rakkhantī attano pāṇaṃ,
idaṃ vacanamabraviṃ.

‘Idaṃ suvaṇṇakeyūraṃ,
muttā veḷuriyā bahū;
Sabbaṃ harassu bhaddante,
mañca dāsīti sāvaya’.

‘Oropayassu kalyāṇī,
mā bāḷhaṃ paridevasi;
Na cāhaṃ abhijānāmi,
ahantvā dhanamābhataṃ’.

‘Yato sarāmi attānaṃ,
yato pattosmi viññutaṃ;
Na cāhaṃ abhijānāmi,
aññaṃ piyataraṃ tayā.

Ehi taṃ upagūhissaṃ,
katvāna taṃ padakkhiṇaṃ;
Na ca dāni puno atthi,
mama tuyhañca saṅgamo’.

‘Na hi sabbesu ṭhānesu,
puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti,
tattha tattha vicakkhaṇā.

Na hi sabbesu ṭhānesu,
puriso hoti paṇḍito;
Itthīpi paṇḍitā hoti,
lahuṃ atthavicintikā’.

Lahuñca vata khippañca,
nikaṭṭhe samacetayiṃ;
Migaṃ uṇṇā yathā evaṃ,
tadāhaṃ sattukaṃ vadhiṃ.

Yo ca uppatitaṃ atthaṃ,
na khippamanubujjhati;
So haññate mandamati,
corova girigabbhare.

Yo ca uppatitaṃ atthaṃ,
khippameva nibodhati;
Muccate sattusambādhā,
tadāhaṃ sattukā yathā.

Tadāhaṃ pātayitvāna,
giriduggamhi sattukaṃ;
Santikaṃ setavatthānaṃ,
upetvā pabbajiṃ ahaṃ.

Saṇḍāsena ca kese me,
luñcitvā sabbaso tadā;
Pabbajitvāna samayaṃ,
ācikkhiṃsu nirantaraṃ.

Tato taṃ uggahetvāhaṃ,
nisīditvāna ekikā;
Samayaṃ taṃ vicintesiṃ,
suvāno mānusaṃ karaṃ.

Chinnaṃ gayha samīpe me,
pātayitvā apakkami;
Disvā nimittamalabhiṃ,
hatthaṃ taṃ puḷavākulaṃ.

Tato uṭṭhāya saṃviggā,
apucchiṃ sahadhammike;
Te avocuṃ ‘vijānanti,
taṃ atthaṃ sakyabhikkhavo’.

Sāhaṃ tamatthaṃ pucchissaṃ,
upetvā buddhasāvake;
Te mamādāya gacchiṃsu,
buddhaseṭṭhassa santikaṃ.

So me dhammamadesesi,
khandhāyatanadhātuyo;
Asubhāniccadukkhāti,
anattāti ca nāyako.

Tassa dhammaṃ suṇitvāhaṃ,
dhammacakkhuṃ visodhayiṃ;
Tato viññātasaddhammā,
pabbajjaṃ upasampadaṃ.

Āyācito tadā āha,
‘ehi bhadde’ti nāyako;
Tadāhaṃ upasampannā,
parittaṃ toyamaddasaṃ.

Pādapakkhālanenāhaṃ,
ñatvā saudayabbayaṃ;
Tathā sabbepi saṅkhāre,
īdisaṃ cintayiṃ tadā.

Tato cittaṃ vimucci me,
anupādāya sabbaso;
Khippābhiññānamaggaṃ me,
tadā paññāpayī jino.

Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Paracittāni jānāmi,
satthusāsanakārikā.

Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Khepetvā āsave sabbe,
visuddhāsiṃ sunimmalā.

Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanetti samūhatā.

Yassatthāya pabbajitā,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.

Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ me vimalaṃ suddhaṃ,
buddhaseṭṭhassa sāsane.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgīva bandhanaṃ chetvā,
viharāmi anāsavā.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ bhaddākuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.


Kuṇḍalakesātheriyāpadānaṃ paṭhamaṃ.

15
0

Comments