27.10 Taraṇiyattheraapadāna

“Suvaṇṇavaṇṇo sambuddho,
vipassī dakkhiṇāraho;
Nadītīre ṭhito satthā,
bhikkhusaṃghapurakkhato.

Nāvā na vijjate tattha,
santāraṇī mahaṇṇave;
Nadiyā abhinikkhamma,
tāresiṃ lokanāyakaṃ.

Ekanavutito kappe,
yaṃ tāresiṃ naruttamaṃ;
Duggatiṃ nābhijānāmi,
taraṇāya idaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.


Taraṇiyattherassāpadānaṃ dasamaṃ.


Padumukkhipavaggo sattavīsatimo.


Tassuddānaṃ

Ukkhipī telacandī ca,
dīpado ca biḷālido;
Maccho javo saḷalado,
rakkhaso taraṇo dasa;
Gāthāyo cettha saṅkhātā,
tālīsaṃ cekameva cāti.

16
0

Comments