7.6.9 Bāḷisikaṅgapañha

“Bhante nāgasena, ‘bāḷisikassa dve aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, bāḷisiko baḷisena macche uddharati; evameva kho, mahārāja, yoginā yogāvacarena ñāṇena uttariṃ sāmaññaphalāni uddharitabbāni. Idaṃ, mahārāja, bāḷisikassa paṭhamaṃ aṅgaṃ gahetabbaṃ.

Puna caparaṃ, mahārāja, bāḷisiko parittakaṃ vadhitvā vipulaṃ lābhamadhigacchati; evameva kho, mahārāja, yoginā yogāvacarena parittalokāmisamattaṃ pariccajitabbaṃ. Lokāmisamattaṃ, mahārāja, pariccajitvā yogī yogāvacaro vipulaṃ sāmaññaphalaṃ adhigacchati. Idaṃ, mahārāja, bāḷisikassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena rāhulena—

‘Suññatañcānimittañca,
Vimokkhañcāppaṇihitaṃ;
Caturo phale chaḷabhiññā,
Cajitvā lokāmisaṃ labhe’”ti.


Bāḷisikaṅgapañho navamo.

15
0

Comments