1.4.1 Paṭhamadānasutta
“Aṭṭhimāni, bhikkhave, dānāni. Katamāni aṭṭha? Āsajja dānaṃ deti, bhayā dānaṃ deti, ‘adāsi me’ti dānaṃ deti, ‘dassati me’ti dānaṃ deti, ‘sāhu dānan’ti dānaṃ deti, ‘ahaṃ pacāmi, ime na pacanti; nārahāmi pacanto apacantānaṃ dānaṃ adātun’ti dānaṃ deti, ‘imaṃ me dānaṃ dadato kalyāṇo kittisaddo abbhuggacchatī’ti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti. Imāni kho, bhikkhave, aṭṭha dānānī”ti.
Paṭhamaṃ.
150