1.4.2 Saṅgahasutta
“Cattārimāni, bhikkhave, saṅgahavatthūni. Katamāni cattāri? Dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā— imāni kho, bhikkhave, cattāri saṅgahavatthūnīti.
Dānañca peyyavajjañca,
atthacariyā ca yā idha;
Samānattatā ca dhammesu,
tattha tattha yathārahaṃ;
Ete kho saṅgahā loke,
rathassāṇīva yāyato.
Ete ca saṅgahā nāssu,
na mātā puttakāraṇā;
Labhetha mānaṃ pūjaṃ vā,
pitā vā puttakāraṇā.
Yasmā ca saṅgahā ete,
samavekkhanti paṇḍitā;
Tasmā mahattaṃ papponti,
pāsaṃsā ca bhavanti te”ti.
Dutiyaṃ.
150