1.4.2 Saṅgahasutta

“Cattārimāni, bhikkhave, saṅgahavatthūni. Katamāni cattāri? Dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā—  imāni kho, bhikkhave, cattāri saṅgahavatthūnīti.

Dānañca peyyavajjañca,
atthacariyā ca yā idha;
Samānattatā ca dhammesu,
tattha tattha yathārahaṃ;
Ete kho saṅgahā loke,
rathassāṇīva yāyato.

Ete ca saṅgahā nāssu,
na mātā puttakāraṇā;
Labhetha mānaṃ pūjaṃ vā,
pitā vā puttakāraṇā.

Yasmā ca saṅgahā ete,
samavekkhanti paṇḍitā;
Tasmā mahattaṃ papponti,
pāsaṃsā ca bhavanti te”ti.


Dutiyaṃ.

15
0

Comments