3.4.9 Dhammakathikasutta

“Cattārome, bhikkhave, dhammakathikā. Katame cattāro? Idha, bhikkhave, ekacco dhammakathiko appañca bhāsati asahitañca; parisā cassa na kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

Idha pana, bhikkhave, ekacco dhammakathiko appañca bhāsati sahitañca; parisā cassa kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

Idha pana, bhikkhave, ekacco dhammakathiko bahuñca bhāsati asahitañca; parisā cassa na kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati.

Idha pana, bhikkhave, ekacco dhammakathiko bahuñca bhāsati sahitañca; parisā cassa kusalā hoti sahitāsahitassa. Evarūpo, bhikkhave, dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṃ gacchati. Ime kho, bhikkhave, cattāro dhammakathikā”ti.


Navamaṃ.

16
0

Comments