9.5 Raṃsisaññakattheraapadāna

“Pabbate himavantamhi,
vāsaṃ kappesahaṃ pure;
Ajinuttaravāsohaṃ,
vasāmi pabbatantare.

Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Sataraṃsiṃva bhāṇumaṃ;
Vanantaragataṃ disvā,
Sālarājaṃva pupphitaṃ.

Raṃsyā cittaṃ pasādetvā,
vipassissa mahesino;
Paggayha añjaliṃ vandiṃ,
sirasā ukkuṭī ahaṃ.

Ekanavutito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
raṃsisaññāyidaṃ phalaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti.


Raṃsisaññakattherassāpadānaṃ pañcamaṃ.

17
0

Comments