3.9 Kūṭavinicchayikapetavatthu

“Mālī kiriṭī kāyūrī,
gattā te candanussadā;
Pasannamukhavaṇṇosi,
sūriyavaṇṇova sobhasi.

Amānusā pārisajjā,
ye teme paricārakā;
Dasa kaññāsahassāni,
yā temā paricārikā;
Tā kambukāyūradharā,
kañcanāveḷabhūsitā.

Mahānubhāvosi tuvaṃ,
lomahaṃsanarūpavā;
Piṭṭhimaṃsāni attano,
sāmaṃ ukkacca khādasi.

Kiṃ nu kāyena vācāya,
manasā dukkuṭaṃ kataṃ;
Kissa kammavipākena,
piṭṭhimaṃsāni attano;
Sāmaṃ ukkacca khādasī”ti.

“Attanohaṃ anatthāya,
jīvaloke acārisaṃ;
Pesuññamusāvādena,
nikativañcanāya ca.

Tatthāhaṃ parisaṃ gantvā,
Saccakāle upaṭṭhite;
Atthaṃ dhammaṃ nirākatvā,
Adhammamanuvattisaṃ.

Evaṃ so khādatattānaṃ,
yo hoti piṭṭhimaṃsiko;
Yathāhaṃ ajja khādāmi,
piṭṭhimaṃsāni attano.

Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ,
Anukampakā ye kusalā vadeyyuṃ;
Mā pesuṇaṃ mā ca musā abhāṇi,
Mā khosi piṭṭhimaṃsiko tuvan”ti.


Kūṭavinicchayikapetavatthu navamaṃ.

17
0

Comments