29.6 Upaṭṭhākadāyakattheraapadāna

“Rathiyaṃ paṭipajjantaṃ,
āhutīnaṃ paṭiggahaṃ;
Dvipadindaṃ mahānāgaṃ,
lokajeṭṭhaṃ narāsabhaṃ.

Pakkosāpiya tassāhaṃ,
sabbalokahitesino;
Upaṭṭhāko mayā dinno,
siddhatthassa mahesino.

Paṭiggahetvā sambuddho,
niyyādesi mahāmuni;
Uṭṭhāya āsanā tamhā,
pakkāmi pācināmukho.

Catunnavutito kappe,
upaṭṭhākamadaṃ tadā;
Duggatiṃ nābhijānāmi,
upaṭṭhānassidaṃ phalaṃ.

Sattapaññāsito kappe,
balasenasanāmako;
Sattaratanasampanno,
cakkavattī mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā upaṭṭhākadāyako thero imā gāthāyo abhāsitthāti.


Upaṭṭhākadāyakattherassāpadānaṃ chaṭṭhaṃ.

15
0

Comments