4.10 Pesalātherīapadāna

“Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.

Sāvatthiyaṃ pure vare,
upāsakakule ahaṃ;
Pasūtā taṃ jinavaraṃ,
disvā sutvā ca desanaṃ.

Taṃ vīraṃ saraṇaṃ gantvā,
sīlāni ca samādiyiṃ;
Kadāci so mahāvīro,
mahājanasamāgame.

Attano abhisambodhiṃ,
pakāsesi narāsabho;
Ananussutadhammesu,
pubbe dukkhādikesu ca.

Cakkhu ñāṇañca paññā ca,
vijjāloko ca āsi me;
Taṃ sutvā uggahetvāna,
paripucchiñca bhikkhavo.

Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.

Pacchime ca bhave dāni,
Jātā seṭṭhimahākule;
Upecca buddhaṃ saddhammaṃ,
Sutvā saccūpasaṃhitaṃ.

Pabbajitvācireneva,
saccatthāni vicintayaṃ;
Khepetvā āsave sabbe,
arahattamapāpuṇiṃ.

Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī homi mahāmune.

Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.

Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ me vimalaṃ suddhaṃ,
buddhaseṭṭhassa vāhasā.

Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgīva bandhanaṃ chetvā,
viharāmi anāsavā.

Svāgataṃ vata me āsi,
mama buddhassa santike;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
Vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
_Kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ pesalā bhikkhunī imā gāthāyo abhāsitthāti.


Pesalātheriyāpadānaṃ dasamaṃ.

Khattiyāvaggo catuttho.


Tassuddānaṃ

Khattiyā brāhmaṇī ceva,
tathā uppaladāyikā;
Siṅgālamātā sukkā ca,
abhirūpā aḍḍhakāsikā.

Puṇṇā ca ambapālī ca,
pesalāti ca tā dasa;
Gāthāyo dvisatānettha,
dvicattālīsa cuttari.


Atha vagguddānaṃ

Sumedhā ekūposathā,
kuṇḍalakesī khattiyā;
Sahassaṃ tisatā gāthā,
sattatālīsa piṇḍitā.

Saha uddānagāthāhi,
gaṇitāyo vibhāvibhi;
Sahassaṃ tisataṃ gāthā,
sattapaññāsameva cāti.


Therikāpadānaṃ samattaṃ.


Apadānapāḷi samattā.

17
0

Comments