22.1.10.4 Vanapavesana

Yadi keci manujā enti,
anumagge paṭipathe;
Maggaṃ te paṭipucchāma,
kuhiṃ vaṅkatapabbato.

Te tattha amhe passitvā,
kalunaṃ paridevayuṃ;
Dukkhaṃ te paṭivedenti,
dūre vaṅkatapabbato.

Yadi passanti pavane,
dārakā phaline dume;
Tesaṃ phalānaṃ hetumhi,
uparodanti dārakā.

Rodante dārake disvā,
ubbiddhā vipulā dumā;
Sayamevonamitvāna,
upagacchanti dārake.

Idaṃ accherakaṃ disvā,
abbhutaṃ lomahaṃsanaṃ;
Sādhukāraṃ pavattesi,
maddī sabbaṅgasobhanā.

“Accheraṃ vata lokasmiṃ,
abbhutaṃ lomahaṃsanaṃ;
Vessantarassa tejena,
sayamevonatā dumā”.

Saṅkhipiṃsu pathaṃ yakkhā,
anukampāya dārake;
Nikkhantadivaseneva,
cetaraṭṭhaṃ upāgamuṃ.

Te gantvā dīghamaddhānaṃ,
cetaraṭṭhaṃ upāgamuṃ;
Iddhaṃ phītaṃ janapadaṃ,
bahumaṃsasurodanaṃ.

Cetiyo parivāriṃsu,
disvā lakkhaṇamāgataṃ;
“Sukhumālī vata ayyā,
pattikā paridhāvati.

Vayhāhi pariyāyitvā,
sivikāya rathena ca;
Sājja maddī araññasmiṃ,
pattikā paridhāvati”.

Taṃ disvā cetapāmokkhā,
rodamānā upāgamuṃ;
“Kacci nu deva kusalaṃ,
kacci deva anāmayaṃ;
Kacci pitā arogo te,
sivīnañca anāmayaṃ.

Ko te balaṃ mahārāja,
ko nu te rathamaṇḍalaṃ;
Anassako arathako,
dīghamaddhānamāgato;
Kaccāmittehi pakato,
anuppattosimaṃ disaṃ”.

“Kusalañceva me sammā,
atho sammā anāmayaṃ;
Atho pitā arogo me,
sivīnañca anāmayaṃ.

Ahañhi kuñjaraṃ dajjaṃ,
īsādantaṃ urūḷhavaṃ;
Khettaññuṃ sabbayuddhānaṃ,
sabbasetaṃ gajuttamaṃ.

Paṇḍukambalasañchannaṃ,
pabhinnaṃ sattumaddanaṃ;
Dantiṃ savāḷabījaniṃ,
setaṃ kelāsasādisaṃ.

Sasetacchattaṃ saupādheyyaṃ,
Sāthabbanaṃ sahatthipaṃ;
Aggayānaṃ rājavāhiṃ,
Brāhmaṇānaṃ adāsahaṃ.

Tasmiṃ me sivayo kuddhā,
pitā cupahatomano;
Avaruddhasi maṃ rājā,
vaṅkaṃ gacchāmi pabbataṃ;
Okāsaṃ sammā jānātha,
vane yattha vasāmase”.

“Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Issarosi anuppatto,
yaṃ idhatthi pavedaya.

Sākaṃ bhisaṃ madhuṃ maṃsaṃ,
Suddhaṃ sālīnamodanaṃ;
Paribhuñja mahārāja,
Pāhuno nosi āgato”.

“Paṭiggahitaṃ yaṃ dinnaṃ,
sabbassa agghiyaṃ kataṃ;
Avaruddhasi maṃ rājā,
vaṅkaṃ gacchāmi pabbataṃ;
Okāsaṃ sammā jānātha,
vane yattha vasāmase”.

“Idheva tāva acchassu,
cetaraṭṭhe rathesabha;
Yāva cetā gamissanti,
rañño santika yācituṃ.

Nijjhāpetuṃ mahārājaṃ,
sivīnaṃ raṭṭhavaḍḍhanaṃ;
Taṃ taṃ cetā purakkhatvā,
patītā laddhapaccayā;
Parivāretvāna gacchanti,
evaṃ jānāhi khattiya”.

“Mā vo ruccittha gamanaṃ,
rañño santika yācituṃ;
Nijjhāpetuṃ mahārājaṃ,
rājāpi tattha nissaro.

Accuggatā hi sivayo,
balaggā negamā ca ye;
Te vidhaṃsetumicchanti,
rājānaṃ mama kāraṇā”.

“Sace esā pavattettha,
raṭṭhasmiṃ raṭṭhavaḍḍhana;
Idheva rajjaṃ kārehi,
cetehi parivārito.

Iddhaṃ phītañcidaṃ raṭṭhaṃ,
iddho janapado mahā;
Matiṃ karohi tvaṃ deva,
rajjassa manusāsituṃ”.

“Na me chando mati atthi,
rajjassa anusāsituṃ;
Pabbājitassa raṭṭhasmā,
cetaputtā suṇātha me.

Atuṭṭhā sivayo āsuṃ,
balaggā negamā ca ye;
Pabbājitassa raṭṭhasmā,
cetā rajjebhisecayuṃ.

Asammodiyampi vo assa,
accantaṃ mama kāraṇā;
Sivīhi bhaṇḍanañcāpi,
viggaho me na ruccati.

Athassa bhaṇḍanaṃ ghoraṃ,
sampahāro anappako;
Ekassa kāraṇā mayhaṃ,
hiṃseyya bahuko jano.

Paṭiggahitaṃ yaṃ dinnaṃ,
sabbassa agghiyaṃ kataṃ;
Avaruddhasi maṃ rājā,
vaṅkaṃ gacchāmi pabbataṃ;
Okāsaṃ sammā jānātha,
vane yattha vasāmase”.

“Taggha te mayamakkhāma,
yathāpi kusalā tathā;
Rājisī yattha sammanti,
āhutaggī samāhitā.

Esa selo mahārāja,
pabbato gandhamādano;
Yattha tvaṃ saha puttehi,
saha bhariyāya cacchasi”.

Taṃ cetā anusāsiṃsu,
assunettā rudammukhā;
“Ito gaccha mahārāja,
ujuṃ yenuttarā mukho.

Atha dakkhisi bhaddante,
vepullaṃ nāma pabbataṃ;
Nānādumagaṇākiṇṇaṃ,
sītacchāyaṃ manoramaṃ.

Tamatikkamma bhaddante,
atha dakkhisi āpagaṃ;
Nadiṃ ketumatiṃ nāma,
gambhīraṃ girigabbharaṃ.

Puthulomamacchākiṇṇaṃ,
supatitthaṃ mahodakaṃ;
Tattha nhatvā pivitvā ca,
assāsetvā saputtake.

Atha dakkhisi bhaddante,
nigrodhaṃ madhupipphalaṃ;
Rammake sikhare jātaṃ,
sītacchāyaṃ manoramaṃ.

Atha dakkhisi bhaddante,
nāḷikaṃ nāma pabbataṃ;
Nānādijagaṇākiṇṇaṃ,
selaṃ kimpurisāyutaṃ.

Tassa uttarapubbena,
mucalindo nāma so saro;
Puṇḍarīkehi sañchanno,
setasogandhikehi ca.

So vanaṃ meghasaṅkāsaṃ,
dhuvaṃ haritasaddalaṃ;
Sīhovāmisapekkhīva,
vanasaṇḍaṃ vigāhaya;
Puppharukkhehi sañchannaṃ,
phalarukkhehi cūbhayaṃ.

Tattha bindussarā vaggū,
nānāvaṇṇā bahū dijā;
Kūjantamupakūjanti,
utusaṃpupphite dume.

Gantvā girividuggānaṃ,
nadīnaṃ pabhavāni ca;
So dakkhisi pokkharaṇiṃ,
karañjakakudhāyutaṃ.

Puthulomamacchākiṇṇaṃ,
supatitthaṃ mahodakaṃ;
Samañca caturaṃsañca,
sāduṃ appaṭigandhiyaṃ.

Tassā uttarapubbena,
paṇṇasālaṃ amāpaya;
Paṇṇasālaṃ amāpetvā,
uñchācariyāya īhatha”.


Vanapavesanaṃ nāma.

14
0

Comments