1.7.3.2 Dutiyakhambhakatasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū khambhakatā antaraghare nisīdanti…pe… .

**“Na khambhakato antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (22:167)

Na khambhakatena antaraghare nisīditabbaṃ. Yo anādariyaṃ paṭicca ekato vā ubhato vā khambhaṃ katvā antaraghare nisīdati, āpatti dukkaṭassa.

Anāpatti—  asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.


Dutiyasikkhāpadaṃ niṭṭhitaṃ.

15
0

Comments