2.1.1 Paṭhamakassapasutta

Evaṃ me sutaṃ—  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kassapo devaputto bhagavantaṃ etadavoca—

“bhikkhuṃ bhagavā pakāsesi, no ca bhikkhuno anusāsan”ti.

“Tena hi, kassapa, taññevettha paṭibhātū”ti.

“Subhāsitassa sikkhetha,
samaṇūpāsanassa ca;
Ekāsanassa ca raho,
cittavūpasamassa cā”ti.

Idamavoca kassapo devaputto; samanuñño satthā ahosi. Atha kho kassapo devaputto “samanuñño me satthā”ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

15
0

Comments