6.2.3 Sampayuttacatukka

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (1:9)

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (2:10)

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpasampayuttaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (3:11)

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (4:12)


Sampayuttacatukkaṃ.

15
0

Comments