54.6 Bāhiyattheraapadāna

“Ito satasahassamhi,
kappe uppajji nāyako;
Mahappabho tilokaggo,
nāmena padumuttaro.

Khippābhiññassa bhikkhussa,
guṇaṃ kittayato mune;
Sutvā udaggacittohaṃ,
kāraṃ katvā mahesino.

Datvā sattāhikaṃ dānaṃ,
sasissassa mune ahaṃ;
Abhivādiya sambuddhaṃ,
taṃ ṭhānaṃ patthayiṃ tadā.

Tato maṃ byākari buddho,
‘etaṃ passatha brāhmaṇaṃ;
Patitaṃ pādamūle me,
cariyaṃ paccavekkhaṇaṃ.

Hemayaññopacitaṅgaṃ,
avadātatanuttacaṃ;
Palambabimbatamboṭṭhaṃ,
setatiṇhasamaṃ dijaṃ.

Guṇathāmabahutaraṃ,
samuggatatanūruhaṃ;
Guṇoghāyatanībhūtaṃ,
pītisamphullitānanaṃ.

Eso patthayate ṭhānaṃ,
khippābhiññassa bhikkhuno;
Anāgate mahāvīro,
gotamo nāma hessati.

Tassa dhammesu dāyādo,
oraso dhammanimmito;
Bāhiyo nāma nāmena,
hessati satthu sāvako’.

Tadā hi tuṭṭho vuṭṭhāya,
yāvajīvaṃ mahāmune;
Kāraṃ katvā cuto saggaṃ,
agaṃ sabhavanaṃ yathā.

Devabhūto manusso vā,
sukhito tassa kammuno;
Vāhasā saṃsaritvāna,
sampattimanubhomahaṃ.

Puna kassapavīrassa,
atthamentamhi sāsane;
Āruyha selasikharaṃ,
yuñjitvā jinasāsanaṃ.

Visuddhasīlo sappañño,
jinasāsanakārako;
Tato cutā pañca janā,
devalokaṃ agamhase.

Tatohaṃ bāhiyo jāto,
bhārukacche puruttame;
Tato nāvāya pakkhando,
sāgaraṃ appasiddhiyaṃ.

Tato nāvā abhijjittha,
gantvāna katipāhakaṃ;
Tadā bhīsanake ghore,
patito makarākare.

Tadāhaṃ vāyamitvāna,
santaritvā mahodadhiṃ;
Suppārapaṭṭanavaraṃ,
sampatto mandavedhito.

Dārucīraṃ nivāsetvā,
gāmaṃ piṇḍāya pāvisiṃ;
Tadāha so jano tuṭṭho,
‘arahāyamidhāgato.

Imaṃ annena pānena,
vatthena sayanena ca;
Bhesajjena ca sakkatvā,
hessāma sukhitā mayaṃ’.

Paccayānaṃ tadā lābhī,
tehi sakkatapūjito;
Arahāhanti saṅkappaṃ,
uppādesiṃ ayoniso.

Tato me cittamaññāya,
codayī pubbadevatā;
‘Na tvaṃ upāyamaggaññū,
kuto tvaṃ arahā bhave’.

Codito tāya saṃviggo,
tadāhaṃ paripucchi taṃ;
‘Ke vā ete kuhiṃ loke,
arahanto naruttamā’.

‘Sāvatthiyaṃ kosalamandire jino,
Pahūtapañño varabhūrimedhaso;
So sakyaputto arahā anāsavo,
Deseti dhammaṃ arahattapattiyā’.

Tadassa sutvā vacanaṃ supīṇito,
Nidhiṃva laddhā kapaṇoti vimhito;
Udaggacitto arahattamuttamaṃ,
Sudassanaṃ daṭṭhumanantagocaraṃ.

Tadā tato nikkhamitvāna ‘satthuno,
Sadā jinaṃ passāmi vimalānanaṃ’;
Upecca rammaṃ vijitavhayaṃ vanaṃ,
Dije apucchiṃ ‘kuhiṃ lokanandano’.

‘Tato avocuṃ naradevavandito,
Puraṃ paviṭṭho asanesanāya so;
Sasova khippaṃ munidassanussuko,
Upecca vandāhi tamaggapuggalaṃ’.

Tatohaṃ tuvaṭaṃ gantvā,
sāvatthiṃ puramuttamaṃ;
Vicarantaṃ tamaddakkhiṃ,
piṇḍatthaṃ apihāgidhaṃ.

Pattapāṇiṃ alolakkhaṃ,
pācayantaṃ pītākaraṃ;
Sirīnilayasaṅkāsaṃ,
ravidittiharānanaṃ.

Taṃ samecca nipaccāhaṃ,
idaṃ vacanamabraviṃ;
‘Kupathe vippanaṭṭhassa,
saraṇaṃ hohi gotama’.

‘Pāṇasantāraṇatthāya,
piṇḍāya vicarāmahaṃ;
Na te dhammakathākālo’,
iccāha munisattamo.

Tadā punappunaṃ buddhaṃ,
āyāciṃ dhammalālaso;
Yo me dhammamadesesi,
gambhīraṃ suññataṃ padaṃ.

Tassa dhammaṃ suṇitvāna,
pāpuṇiṃ āsavakkhayaṃ;
Parikkhīṇāyuko santo,
aho satthānukampako.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ.

Evaṃ thero viyākāsi,
bāhiyo dārucīriyo;
Saṅkārakūṭe patito,
bhūtāviṭṭhāya gāviyā.

Attano pubbacariyaṃ,
kittayitvā mahāmati;
Parinibbāyi so thero,
sāvatthiyaṃ puruttame.

Nagarā nikkhamanto taṃ,
disvāna isisattamo;
Dārucīradharaṃ dhīraṃ,
bāhiyaṃ bāhitāgamaṃ.

Bhūmiyaṃ patitaṃ dantaṃ,
indaketūva pātitaṃ;
Gatāyuṃ sukkhakilesaṃ,
jinasāsanakārakaṃ.

Tato āmantayī satthā,
sāvake sāsane rate;
‘Gaṇhatha netvā jhāpetha,
tanuṃ sabrahmacārino.

Thūpaṃ karotha pūjetha,
nibbuto so mahāmati;
Khippābhiññānamesaggo,
sāvako me vacokaro.

Sahassamapi ce gāthā,
anatthapadasañhitā;
Ekaṃ gāthāpadaṃ seyyo,
yaṃ sutvā upasammati.

Yattha āpo ca pathavī,
tejo vāyo na gādhati;
Na tattha sukkā jotanti,
ādicco na pakāsati.

Na tattha candimā bhāti,
tamo tattha na vijjati;
Yadā ca attanā vedi,
munimonena brāhmaṇo.

Atha rūpā arūpā ca,
sukhadukkhā vimuccati’;
Iccevaṃ abhaṇī nātho,
tilokasaraṇo muni”.

Itthaṃ sudaṃ āyasmā bāhiyo thero imā gāthāyo abhāsitthāti.


Bāhiyattherassāpadānaṃ chaṭṭhaṃ.

16
0

Comments