45.10 Bodhigharadāyakattheraapadāna

“Siddhatthassa bhagavato,
dvipadindassa tādino;
Pasannacitto sumano,
bodhigharamakārayiṃ.

Tusitaṃ upapannomhi,
vasāmi ratane ghare;
Na me sītaṃ vā uṇhaṃ vā,
vāto gatte na samphuse.

Pañcasaṭṭhimhito kappe,
cakkavattī ahosahaṃ;
Kāsikaṃ nāma nagaraṃ,
vissakammena māpitaṃ.

Dasayojanaāyāmaṃ,
aṭṭhayojanavitthataṃ;
Na tamhi nagare atthi,
kaṭṭhaṃ vallī ca mattikā.

Tiriyaṃ yojanaṃ āsi,
addhayojanavitthataṃ;
Maṅgalo nāma pāsādo,
vissakammena māpito.

Cullāsītisahassāni,
thambhā soṇṇamayā ahuṃ;
Maṇimayā ca niyyūhā,
chadanaṃ rūpiyaṃ ahu.

Sabbasoṇṇamayaṃ gharaṃ,
vissakammena māpitaṃ;
Ajjhāvutthaṃ mayā etaṃ,
gharadānassidaṃ phalaṃ.

Te sabbe anubhotvāna,
devamānusake bhave;
Ajjhapattomhi nibbānaṃ,
santipadamanuttaraṃ.

Tiṃsakappasahassamhi,
bodhigharamakārayiṃ;
Duggatiṃ nābhijānāmi,
gharadānassidaṃ phalaṃ.

Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.

Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.

Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _

Itthaṃ sudaṃ āyasmā bodhigharadāyako thero imā gāthāyo abhāsitthāti.


Bodhigharadāyakattherassāpadānaṃ dasamaṃ.


Vibhītakavaggo pañcacattālīsamo.


Tassuddānaṃ

Vibhītakī kolaphalī,
billabhallātakappado;
Uttalambaṭakī ceva,
āsanī pādapīṭhako.

Vediko bodhighariko,
gāthāyo gaṇitāpi ca;
Ekūnāsītikā sabbā,
asmiṃ vagge pakittitā.

15
0

Comments