1.7.2.10 Dutiyasīsappacālakasikkhāpada
Tena— samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sīsappacālakaṃ antaraghare nisīdanti sīsaṃ olambentā…pe… .
**“Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā”**ti. (20:165)
Na sīsappacālakaṃ antaraghare nisīditabbaṃ. Sīsaṃ paggahetvā nisīditabbaṃ. Yo anādariyaṃ paṭicca sīsappacālakaṃ antaraghare nisīdati sīsaṃ olambento, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, vāsūpagatassa, āpadāsu, ummattakassa, ādikammikassāti.
Dasamasikkhāpadaṃ niṭṭhitaṃ.
Ujjagghikavaggo dutiyo.
140