27 Gotamabuddhavaṃsa

“Ahametarahi sambuddho,
gotamo sakyavaḍḍhano;
Padhānaṃ padahitvāna,
patto sambodhimuttamaṃ.

Brahmunā yācito santo,
dhammacakkaṃ pavattayiṃ;
Aṭṭhārasannaṃ koṭīnaṃ,
paṭhamābhisamayo ahu.

Tato parañca desente,
naradevasamāgame;
Gaṇanāya na vattabbo,
dutiyābhisamayo ahu.

Idhevāhaṃ etarahi,
ovadiṃ mama atrajaṃ;
Gaṇanāya na vattabbo,
tatiyābhisamayo ahu.

Ekosi sannipāto me,
sāvakānaṃ mahesinaṃ;
Aḍḍhateḷasasatānaṃ,
bhikkhūnāsi samāgamo.

Virocamāno vimalo,
bhikkhusaṃghassa majjhago;
Dadāmi patthitaṃ sabbaṃ,
maṇīva sabbakāmado.

Phalamākaṅkhamānānaṃ,
bhavacchandajahesinaṃ;
Catusaccaṃ pakāsemi,
anukampāya pāṇinaṃ.

Dasavīsasahassānaṃ,
dhammābhisamayo ahu;
Ekadvinnaṃ abhisamayo,
gaṇanāto asaṅkhiyo.

Vitthārikaṃ bāhujaññaṃ,
iddhaṃ phītaṃ suphullitaṃ;
Idha mayhaṃ sakyamunino,
sāsanaṃ suvisodhitaṃ.

Anāsavā vītarāgā,
santacittā samāhitā;
Bhikkhūnekasatā sabbe,
parivārenti maṃ sadā.

Idāni ye etarahi,
jahanti mānusaṃ bhavaṃ;
Appattamānasā sekhā,
te bhikkhū viññugarahitā.

Ariyañca santhomayantā,
sadā dhammaratā janā;
Bujjhissanti satimanto,
saṃsārasaritaṃ gatā.

Nagaraṃ kapilavatthu me,
rājā suddhodano pitā;
Mayhaṃ janettikā mātā,
māyādevīti vuccati.

Ekūnatiṃsavassāni,
agāraṃ ajjhahaṃ vasiṃ;
Rammo surammo subhako,
tayo pāsādamuttamā.

Cattārīsasahassāni,
nāriyo samalaṅkatā;
Bhaddakañcanā nāma nārī,
rāhulo nāma atrajo.

Nimitte caturo disvā,
assayānena nikkhamiṃ;
Chabbassaṃ padhānacāraṃ,
acariṃ dukkaraṃ ahaṃ.

Bārāṇasiyaṃ isipatane,
Cakkaṃ pavattitaṃ mayā;
Ahaṃ gotamasambuddho,
Saraṇaṃ sabbapāṇinaṃ.

Kolito upatisso ca,
dve bhikkhū aggasāvakā;
Ānando nāmupaṭṭhāko,
santikāvacaro mama;
Khemā uppalavaṇṇā ca,
bhikkhunī aggasāvikā.

Citto hatthāḷavako ca,
aggupaṭṭhākupāsakā;
Nandamātā ca uttarā,
aggupaṭṭhākupāsikā.

Ahaṃ assatthamūlamhi,
patto sambodhimuttamaṃ;
Byāmappabhā sadā mayhaṃ,
soḷasahatthamuggatā.

Appaṃ vassasataṃ āyu,
idānetarahi vijjati;
Tāvatā tiṭṭhamānohaṃ,
tāremi janataṃ bahuṃ.

Ṭhapayitvāna dhammukkaṃ,
pacchimaṃ janabodhanaṃ;
Ahampi nacirasseva,
saddhiṃ sāvakasaṃghato;
Idheva parinibbissaṃ,
aggīvāhārasaṅkhayā.

Tāni ca atulatejāni,
Imāni ca dasabalāni;
Ayañca guṇadhāraṇo deho,
Dvattiṃsavaralakkhaṇavicitto.

Dasa disā pabhāsetvā,
Sataraṃsīva chappabhā;
Sabbaṃ tamantarahissanti,
_Nanu rittā sabbasaṅkhārā”ti. _


Gotamassa bhagavato vaṃso pañcavīsatimo.

16
0

Comments