1.4.7 Caturitthivimānavatthu

(755--)

“Abhikkantena vaṇṇena,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.

“Indīvarānaṃ hatthakaṃ ahamadāsiṃ,
Bhikkhuno piṇḍāya carantassa;
Esikānaṃ uṇṇatasmiṃ,
Nagaravare paṇṇakate ramme.

(760--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.

(762--)

“Abhikkantena vaṇṇena,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.

“Nīluppalahatthakaṃ ahamadāsiṃ,
Bhikkhuno piṇḍāya carantassa;
Esikānaṃ uṇṇatasmiṃ,
Nagaravare paṇṇakate ramme.

(767--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.

(769--)

“Abhikkantena vaṇṇena,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.

“Odātamūlakaṃ haritapattaṃ,
Udakasmiṃ sare jātaṃ ahamadāsiṃ;
Bhikkhuno piṇḍāya carantassa,
Esikānaṃ uṇṇatasmiṃ;
Nagaravare paṇṇakate ramme.

(774--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.

(776--)

“Abhikkantena vaṇṇena,
…pe…
Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,
…pe…
yassa kammassidaṃ phalaṃ.

“Ahaṃ sumanā sumanassa sumanamakuḷāni,
Dantavaṇṇāni ahamadāsiṃ;
Bhikkhuno piṇḍāya carantassa,
Esikānaṃ uṇṇatasmiṃ;
Nagaravare paṇṇakate ramme.

(781--)

Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.


Caturitthivimānaṃ sattamaṃ.

16
0

Comments