12 Padumuttarabuddhavaṃsa

“Nāradassa aparena,
sambuddho dvipaduttamo;
Padumuttaro nāma jino,
akkhobbho sāgarūpamo.

Maṇḍakappova so āsi,
yamhi buddho ajāyatha;
Ussannakusalā janatā,
tamhi kappe ajāyatha.

Padumuttarassa bhagavato,
Paṭhame dhammadesane;
Koṭisatasahassānaṃ,
Dhammābhisamayo ahu.

Tato parampi vassante,
Tappayante ca pāṇine;
Sattatiṃsasatasahassānaṃ,
Dutiyābhisamayo ahu.

Yamhi kāle mahāvīro,
ānandaṃ upasaṅkami;
Pitusantikaṃ upagantvā,
āhanī amatadundubhiṃ.

Āhate amatabherimhi,
vassante dhammavuṭṭhiyā;
Paññāsasatasahassānaṃ,
tatiyābhisamayo ahu.

Ovādako viññāpako,
tārako sabbapāṇinaṃ;
Desanākusalo buddho,
tāresi janataṃ bahuṃ.

Sannipātā tayo āsuṃ,
padumuttarassa satthuno;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.

Yadā buddho asamasamo,
vasi vebhārapabbate;
Navutikoṭisahassānaṃ,
dutiyo āsi samāgamo.

Puna cārikaṃ pakkante,
gāmanigamaraṭṭhato;
Asītikoṭisahassānaṃ,
tatiyo āsi samāgamo.

Ahaṃ tena samayena,
Jaṭilo nāma raṭṭhiko;
Sambuddhappamukhaṃ saṃghaṃ,
Sabhattaṃ dussamadāsahaṃ.

Sopi maṃ buddho byākāsi,
saṃghamajjhe nisīdiya;
‘Satasahassito kappe,
ayaṃ buddho bhavissati.

Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.

Tassāpi vacanaṃ sutvā,
uttariṃ vatamadhiṭṭhahiṃ;
Akāsiṃ uggadaḷhaṃ dhitiṃ,
dasapāramipūriyā.

Byāhatā titthiyā sabbe,
Vimanā dummanā tadā;
Na tesaṃ keci paricaranti,
Raṭṭhato nicchubhanti te.

Sabbe tattha samāgantvā,
upagacchuṃ buddhasantike;
Tuvaṃ nātho mahāvīra,
saraṇaṃ hohi cakkhuma.

Anukampako kāruṇiko,
hitesī sabbapāṇinaṃ;
Sampatte titthiye sabbe,
pañcasīle patiṭṭhapi.

Evaṃ nirākulaṃ āsi,
suññataṃ titthiyehi taṃ;
Vicittaṃ arahantehi,
vasībhūtehi tādihi.

Nagaraṃ haṃsavatī nāma,
ānando nāma khattiyo;
Sujātā nāma janikā,
padumuttarassa satthuno.

Dasavassasahassāni,
Agāraṃ ajjha so vasi;
Naravāhano yaso vasavattī,
Tayo pāsādamuttamā.

Ticattārīsasahassāni,
nāriyo samalaṅkatā;
Vasudattā nāma nārī,
uttamo nāma atrajo.

Nimitte caturo disvā,
pāsādenābhinikkhami;
Sattāhaṃ padhānacāraṃ,
acarī purisuttamo.

Brahmunā yācito santo,
padumuttaro vināyako;
Vatti cakkaṃ mahāvīro,
mithiluyyānamuttame.

Devalo ca sujāto ca,
Ahesuṃ aggasāvakā;
Sumano nāmupaṭṭhāko,
Padumuttarassa mahesino.

Amitā ca asamā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
salaloti pavuccati.

Vitiṇṇo ceva tisso ca,
ahesuṃ aggupaṭṭhakā;
Haṭṭhā ceva vicittā ca,
ahesuṃ aggupaṭṭhikā.

Aṭṭhapaṇṇāsaratanaṃ,
accuggato mahāmuni;
Kañcanagghiyasaṅkāso,
dvattiṃsavaralakkhaṇo.

Kuṭṭā kavāṭā bhittī ca,
rukkhā nagasiluccayā;
Na tassāvaraṇaṃ atthi,
samantā dvādasayojane.

Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.

Santāretvā bahujanaṃ,
chinditvā sabbasaṃsayaṃ;
Jalitvā aggikkhandhova,
nibbuto so sasāvako.

Padumuttaro jino buddho,
Nandārāmamhi nibbuto;
Tatthevassa thūpavaro,
_Dvādasubbedhayojano”ti. _


Padumuttarassa bhagavato vaṃso dasamo.

17
0

Comments