17.8 Dussadāyakattheraapadāna

“Tivarāyaṃ pure ramme,
rājaputtosahaṃ tadā;
Paṇṇākāraṃ labhitvāna,
upasantassadāsahaṃ.

Adhivāsesi bhagavā,
vatthaṃ hatthena āmasi;
Siddhattho adhivāsetvā,
vehāsaṃ nabhamuggami.

Buddhassa gacchamānassa,
dussā dhāvanti pacchato;
Tattha cittaṃ pasādesiṃ,
buddho no aggapuggalo.

Catunnavutito kappe,
yaṃ dussamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
dussadānassidaṃ phalaṃ.

Sattasaṭṭhimhito kappe,
cakkavattī tadā ahuṃ;
Parisuddhoti nāmena,
manujindo mahabbalo.

Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.

Itthaṃ sudaṃ āyasmā dussadāyako thero imā gāthāyo abhāsitthāti.


Dussadāyakattherassāpadānaṃ aṭṭhamaṃ.

16
0

Comments