2.3.1 Anulomapuggala

»  Yo kāmarāgānusayaṃ pajahati so paṭighānusayaṃ pajahatīti? Āmantā.

«  Yo vā pana paṭighānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti? Āmantā.

»  Yo kāmarāgānusayaṃ pajahati so mānānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

«  Yo vā pana mānānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti? No.

»  Yo kāmarāgānusayaṃ pajahati so diṭṭhānusayaṃ…pe…  vicikicchānusayaṃ pajahatīti? No.

«  Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

»  Yo kāmarāgānusayaṃ pajahati so bhavarāgānusayaṃ…pe…  avijjānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

«  Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayaṃ pajahatīti? No.

»  Yo paṭighānusayaṃ pajahati so mānānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

«  Yo vā pana mānānusayaṃ pajahati so paṭighānusayaṃ pajahatīti? No.

»  Yo paṭighānusayaṃ pajahati so diṭṭhānusayaṃ…pe…  vicikicchānusayaṃ pajahatīti? No.

«  Yo vā pana vicikicchānusayaṃ pajahati so paṭighānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

»  Yo paṭighānusayaṃ pajahati so bhavarāgānusayaṃ…pe…  avijjānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

«  Yo vā pana avijjānusayaṃ pajahati so paṭighānusayaṃ pajahatīti? No.

»  Yo mānānusayaṃ pajahati so diṭṭhānusayaṃ…pe…  vicikicchānusayaṃ pajahatīti? No.

«  Yo vā pana vicikicchānusayaṃ pajahati so mānānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

»  Yo mānānusayaṃ pajahati so bhavarāgānusayaṃ…pe…  avijjānusayaṃ pajahatīti? Āmantā.

«  Yo vā pana avijjānusayaṃ pajahati so mānānusayaṃ pajahatīti? Āmantā.

»  Yo diṭṭhānusayaṃ pajahati so vicikicchānusayaṃ pajahatīti? Āmantā.

«  Yo vā pana vicikicchānusayaṃ pajahati so diṭṭhānusayaṃ pajahatīti? Āmantā…pe… .

»  Yo vicikicchānusayaṃ pajahati so bhavarāgānusayaṃ…pe…  avijjānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

«  Yo vā pana avijjānusayaṃ pajahati so vicikicchānusayaṃ pajahatīti? No.

»  Yo bhavarāgānusayaṃ pajahati so avijjānusayaṃ pajahatīti? Āmantā.

«  Yo vā pana avijjānusayaṃ pajahati so bhavarāgānusayaṃ pajahatīti? Āmantā. (Ekamūlakaṃ.)

»  Yo kāmarāgānusayañca paṭighānusayañca pajahati so mānānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

«  Yo vā pana mānānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti? No.

»  Yo kāmarāgānusayañca paṭighānusayañca pajahati so diṭṭhānusayaṃ…pe…  vicikicchānusayaṃ pajahatīti? No.

«  Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti?

Tadekaṭṭhaṃ pajahati.

»  Yo kāmarāgānusayañca paṭighānusayañca pajahati so bhavarāgānusayaṃ…pe…  avijjānusayaṃ pajahatīti?

Tadekaṭṭhaṃ pajahati.

«  Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca pajahatīti? No. (Dukamūlakaṃ.)

»  Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so diṭṭhānusayaṃ…pe…  vicikicchānusayaṃ pajahatīti? Natthi.

«  Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?

Tadekaṭṭhaṃ pajahati.

»  Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahati so bhavarāgānusayaṃ…pe…  avijjānusayaṃ pajahatīti? Natthi.

«  Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca pajahatīti?

Mānānusayaṃ pajahati. (Tikamūlakaṃ.)

»  Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahati so vicikicchānusayaṃ pajahatīti? Natthi.

«  Yo vā pana vicikicchānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca pajahatīti?

Diṭṭhānusayaṃ pajahati kāmarāgānusayañca paṭighānusayañca mānānusayañca tadekaṭṭhaṃ pajahati…pe… . (Catukkamūlakaṃ.)

»  Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahati so bhavarāgānusayaṃ…pe…  avijjānusayaṃ pajahatīti? Natthi.

«  Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca pajahatīti?

Mānānusayaṃ pajahati. (Pañcakamūlakaṃ.)

»  Yo kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahati so avijjānusayaṃ pajahatīti? Natthi.

«  Yo vā pana avijjānusayaṃ pajahati so kāmarāgānusayañca paṭighānusayañca mānānusayañca diṭṭhānusayañca vicikicchānusayañca bhavarāgānusayañca pajahatīti?

Mānānusayañca bhavarāgānusayañca pajahati. (Chakkamūlakaṃ.)

15
0

Comments