1.7.6.3 Pattanillehakasikkhāpada
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū pattanillehakaṃ bhuñjanti…pe… .
**“Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (53:198)
Na pattanillehakaṃ bhuñjitabbaṃ. Yo anādariyaṃ paṭicca pattanillehakaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, parittake sese ekato saṅkaḍḍhitvā nillehitvā bhuñjati, āpadāsu, ummattakassa, ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
150