1.1.2.5.9 Rājavagga

Pubbe appaṭisaṃvidito rañño antepuraṃ pavisanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Ratanaṃ uggaṇhanto dve āpattiyo āpajjati. Gaṇhāti, payoge dukkaṭaṃ; gahite āpatti pācittiyassa.

Santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Pamāṇātikkantaṃ nisīdanaṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Pamāṇātikkantaṃ kaṇḍuppaṭicchādiṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Pamāṇātikkantaṃ vassikasāṭikaṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Sugatacīvarappamāṇaṃ cīvaraṃ kārāpento kati āpattiyo āpajjati? Sugatacīvarappamāṇaṃ cīvaraṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa—  sugatacīvarappamāṇaṃ cīvaraṃ kārāpento imā dve āpattiyo āpajjati.


Rājavaggo navamo.

Khuddakā niṭṭhitā.

14
0

Comments